Declension table of vaiśasa

Deva

MasculineSingularDualPlural
Nominativevaiśasaḥ vaiśasau vaiśasāḥ
Vocativevaiśasa vaiśasau vaiśasāḥ
Accusativevaiśasam vaiśasau vaiśasān
Instrumentalvaiśasena vaiśasābhyām vaiśasaiḥ vaiśasebhiḥ
Dativevaiśasāya vaiśasābhyām vaiśasebhyaḥ
Ablativevaiśasāt vaiśasābhyām vaiśasebhyaḥ
Genitivevaiśasasya vaiśasayoḥ vaiśasānām
Locativevaiśase vaiśasayoḥ vaiśaseṣu

Compound vaiśasa -

Adverb -vaiśasam -vaiśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria