Declension table of vaiśāradya

Deva

NeuterSingularDualPlural
Nominativevaiśāradyam vaiśāradye vaiśāradyāni
Vocativevaiśāradya vaiśāradye vaiśāradyāni
Accusativevaiśāradyam vaiśāradye vaiśāradyāni
Instrumentalvaiśāradyena vaiśāradyābhyām vaiśāradyaiḥ
Dativevaiśāradyāya vaiśāradyābhyām vaiśāradyebhyaḥ
Ablativevaiśāradyāt vaiśāradyābhyām vaiśāradyebhyaḥ
Genitivevaiśāradyasya vaiśāradyayoḥ vaiśāradyānām
Locativevaiśāradye vaiśāradyayoḥ vaiśāradyeṣu

Compound vaiśāradya -

Adverb -vaiśāradyam -vaiśāradyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria