Declension table of vaiśālī

Deva

FeminineSingularDualPlural
Nominativevaiśālī vaiśālyau vaiśālyaḥ
Vocativevaiśāli vaiśālyau vaiśālyaḥ
Accusativevaiśālīm vaiśālyau vaiśālīḥ
Instrumentalvaiśālyā vaiśālībhyām vaiśālībhiḥ
Dativevaiśālyai vaiśālībhyām vaiśālībhyaḥ
Ablativevaiśālyāḥ vaiśālībhyām vaiśālībhyaḥ
Genitivevaiśālyāḥ vaiśālyoḥ vaiśālīnām
Locativevaiśālyām vaiśālyoḥ vaiśālīṣu

Compound vaiśāli - vaiśālī -

Adverb -vaiśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria