Declension table of vaiśākha

Deva

MasculineSingularDualPlural
Nominativevaiśākhaḥ vaiśākhau vaiśākhāḥ
Vocativevaiśākha vaiśākhau vaiśākhāḥ
Accusativevaiśākham vaiśākhau vaiśākhān
Instrumentalvaiśākhena vaiśākhābhyām vaiśākhaiḥ vaiśākhebhiḥ
Dativevaiśākhāya vaiśākhābhyām vaiśākhebhyaḥ
Ablativevaiśākhāt vaiśākhābhyām vaiśākhebhyaḥ
Genitivevaiśākhasya vaiśākhayoḥ vaiśākhānām
Locativevaiśākhe vaiśākhayoḥ vaiśākheṣu

Compound vaiśākha -

Adverb -vaiśākham -vaiśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria