Declension table of vaiyuṣṭa

Deva

MasculineSingularDualPlural
Nominativevaiyuṣṭaḥ vaiyuṣṭau vaiyuṣṭāḥ
Vocativevaiyuṣṭa vaiyuṣṭau vaiyuṣṭāḥ
Accusativevaiyuṣṭam vaiyuṣṭau vaiyuṣṭān
Instrumentalvaiyuṣṭena vaiyuṣṭābhyām vaiyuṣṭaiḥ vaiyuṣṭebhiḥ
Dativevaiyuṣṭāya vaiyuṣṭābhyām vaiyuṣṭebhyaḥ
Ablativevaiyuṣṭāt vaiyuṣṭābhyām vaiyuṣṭebhyaḥ
Genitivevaiyuṣṭasya vaiyuṣṭayoḥ vaiyuṣṭānām
Locativevaiyuṣṭe vaiyuṣṭayoḥ vaiyuṣṭeṣu

Compound vaiyuṣṭa -

Adverb -vaiyuṣṭam -vaiyuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria