Declension table of vaiyasa

Deva

MasculineSingularDualPlural
Nominativevaiyasaḥ vaiyasau vaiyasāḥ
Vocativevaiyasa vaiyasau vaiyasāḥ
Accusativevaiyasam vaiyasau vaiyasān
Instrumentalvaiyasena vaiyasābhyām vaiyasaiḥ vaiyasebhiḥ
Dativevaiyasāya vaiyasābhyām vaiyasebhyaḥ
Ablativevaiyasāt vaiyasābhyām vaiyasebhyaḥ
Genitivevaiyasasya vaiyasayoḥ vaiyasānām
Locativevaiyase vaiyasayoḥ vaiyaseṣu

Compound vaiyasa -

Adverb -vaiyasam -vaiyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria