Declension table of vaiyarthya

Deva

NeuterSingularDualPlural
Nominativevaiyarthyam vaiyarthye vaiyarthyāni
Vocativevaiyarthya vaiyarthye vaiyarthyāni
Accusativevaiyarthyam vaiyarthye vaiyarthyāni
Instrumentalvaiyarthyena vaiyarthyābhyām vaiyarthyaiḥ
Dativevaiyarthyāya vaiyarthyābhyām vaiyarthyebhyaḥ
Ablativevaiyarthyāt vaiyarthyābhyām vaiyarthyebhyaḥ
Genitivevaiyarthyasya vaiyarthyayoḥ vaiyarthyānām
Locativevaiyarthye vaiyarthyayoḥ vaiyarthyeṣu

Compound vaiyarthya -

Adverb -vaiyarthyam -vaiyarthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria