Declension table of vaiyadhikaraṇya

Deva

NeuterSingularDualPlural
Nominativevaiyadhikaraṇyam vaiyadhikaraṇye vaiyadhikaraṇyāni
Vocativevaiyadhikaraṇya vaiyadhikaraṇye vaiyadhikaraṇyāni
Accusativevaiyadhikaraṇyam vaiyadhikaraṇye vaiyadhikaraṇyāni
Instrumentalvaiyadhikaraṇyena vaiyadhikaraṇyābhyām vaiyadhikaraṇyaiḥ
Dativevaiyadhikaraṇyāya vaiyadhikaraṇyābhyām vaiyadhikaraṇyebhyaḥ
Ablativevaiyadhikaraṇyāt vaiyadhikaraṇyābhyām vaiyadhikaraṇyebhyaḥ
Genitivevaiyadhikaraṇyasya vaiyadhikaraṇyayoḥ vaiyadhikaraṇyānām
Locativevaiyadhikaraṇye vaiyadhikaraṇyayoḥ vaiyadhikaraṇyeṣu

Compound vaiyadhikaraṇya -

Adverb -vaiyadhikaraṇyam -vaiyadhikaraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria