Declension table of vaiyāsika

Deva

MasculineSingularDualPlural
Nominativevaiyāsikaḥ vaiyāsikau vaiyāsikāḥ
Vocativevaiyāsika vaiyāsikau vaiyāsikāḥ
Accusativevaiyāsikam vaiyāsikau vaiyāsikān
Instrumentalvaiyāsikena vaiyāsikābhyām vaiyāsikaiḥ vaiyāsikebhiḥ
Dativevaiyāsikāya vaiyāsikābhyām vaiyāsikebhyaḥ
Ablativevaiyāsikāt vaiyāsikābhyām vaiyāsikebhyaḥ
Genitivevaiyāsikasya vaiyāsikayoḥ vaiyāsikānām
Locativevaiyāsike vaiyāsikayoḥ vaiyāsikeṣu

Compound vaiyāsika -

Adverb -vaiyāsikam -vaiyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria