Declension table of vaiyākaraṇī

Deva

FeminineSingularDualPlural
Nominativevaiyākaraṇī vaiyākaraṇyau vaiyākaraṇyaḥ
Vocativevaiyākaraṇi vaiyākaraṇyau vaiyākaraṇyaḥ
Accusativevaiyākaraṇīm vaiyākaraṇyau vaiyākaraṇīḥ
Instrumentalvaiyākaraṇyā vaiyākaraṇībhyām vaiyākaraṇībhiḥ
Dativevaiyākaraṇyai vaiyākaraṇībhyām vaiyākaraṇībhyaḥ
Ablativevaiyākaraṇyāḥ vaiyākaraṇībhyām vaiyākaraṇībhyaḥ
Genitivevaiyākaraṇyāḥ vaiyākaraṇyoḥ vaiyākaraṇīnām
Locativevaiyākaraṇyām vaiyākaraṇyoḥ vaiyākaraṇīṣu

Compound vaiyākaraṇi - vaiyākaraṇī -

Adverb -vaiyākaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria