Declension table of vaiyākaraṇasiddhānta

Deva

MasculineSingularDualPlural
Nominativevaiyākaraṇasiddhāntaḥ vaiyākaraṇasiddhāntau vaiyākaraṇasiddhāntāḥ
Vocativevaiyākaraṇasiddhānta vaiyākaraṇasiddhāntau vaiyākaraṇasiddhāntāḥ
Accusativevaiyākaraṇasiddhāntam vaiyākaraṇasiddhāntau vaiyākaraṇasiddhāntān
Instrumentalvaiyākaraṇasiddhāntena vaiyākaraṇasiddhāntābhyām vaiyākaraṇasiddhāntaiḥ vaiyākaraṇasiddhāntebhiḥ
Dativevaiyākaraṇasiddhāntāya vaiyākaraṇasiddhāntābhyām vaiyākaraṇasiddhāntebhyaḥ
Ablativevaiyākaraṇasiddhāntāt vaiyākaraṇasiddhāntābhyām vaiyākaraṇasiddhāntebhyaḥ
Genitivevaiyākaraṇasiddhāntasya vaiyākaraṇasiddhāntayoḥ vaiyākaraṇasiddhāntānām
Locativevaiyākaraṇasiddhānte vaiyākaraṇasiddhāntayoḥ vaiyākaraṇasiddhānteṣu

Compound vaiyākaraṇasiddhānta -

Adverb -vaiyākaraṇasiddhāntam -vaiyākaraṇasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria