Declension table of vaiyākaraṇabhūṣaṇasāra

Deva

MasculineSingularDualPlural
Nominativevaiyākaraṇabhūṣaṇasāraḥ vaiyākaraṇabhūṣaṇasārau vaiyākaraṇabhūṣaṇasārāḥ
Vocativevaiyākaraṇabhūṣaṇasāra vaiyākaraṇabhūṣaṇasārau vaiyākaraṇabhūṣaṇasārāḥ
Accusativevaiyākaraṇabhūṣaṇasāram vaiyākaraṇabhūṣaṇasārau vaiyākaraṇabhūṣaṇasārān
Instrumentalvaiyākaraṇabhūṣaṇasāreṇa vaiyākaraṇabhūṣaṇasārābhyām vaiyākaraṇabhūṣaṇasāraiḥ vaiyākaraṇabhūṣaṇasārebhiḥ
Dativevaiyākaraṇabhūṣaṇasārāya vaiyākaraṇabhūṣaṇasārābhyām vaiyākaraṇabhūṣaṇasārebhyaḥ
Ablativevaiyākaraṇabhūṣaṇasārāt vaiyākaraṇabhūṣaṇasārābhyām vaiyākaraṇabhūṣaṇasārebhyaḥ
Genitivevaiyākaraṇabhūṣaṇasārasya vaiyākaraṇabhūṣaṇasārayoḥ vaiyākaraṇabhūṣaṇasārāṇām
Locativevaiyākaraṇabhūṣaṇasāre vaiyākaraṇabhūṣaṇasārayoḥ vaiyākaraṇabhūṣaṇasāreṣu

Compound vaiyākaraṇabhūṣaṇasāra -

Adverb -vaiyākaraṇabhūṣaṇasāram -vaiyākaraṇabhūṣaṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria