Declension table of vaiyākaraṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevaiyākaraṇabhūṣaṇam vaiyākaraṇabhūṣaṇe vaiyākaraṇabhūṣaṇāni
Vocativevaiyākaraṇabhūṣaṇa vaiyākaraṇabhūṣaṇe vaiyākaraṇabhūṣaṇāni
Accusativevaiyākaraṇabhūṣaṇam vaiyākaraṇabhūṣaṇe vaiyākaraṇabhūṣaṇāni
Instrumentalvaiyākaraṇabhūṣaṇena vaiyākaraṇabhūṣaṇābhyām vaiyākaraṇabhūṣaṇaiḥ
Dativevaiyākaraṇabhūṣaṇāya vaiyākaraṇabhūṣaṇābhyām vaiyākaraṇabhūṣaṇebhyaḥ
Ablativevaiyākaraṇabhūṣaṇāt vaiyākaraṇabhūṣaṇābhyām vaiyākaraṇabhūṣaṇebhyaḥ
Genitivevaiyākaraṇabhūṣaṇasya vaiyākaraṇabhūṣaṇayoḥ vaiyākaraṇabhūṣaṇānām
Locativevaiyākaraṇabhūṣaṇe vaiyākaraṇabhūṣaṇayoḥ vaiyākaraṇabhūṣaṇeṣu

Compound vaiyākaraṇabhūṣaṇa -

Adverb -vaiyākaraṇabhūṣaṇam -vaiyākaraṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria