Declension table of vaivarta

Deva

NeuterSingularDualPlural
Nominativevaivartam vaivarte vaivartāni
Vocativevaivarta vaivarte vaivartāni
Accusativevaivartam vaivarte vaivartāni
Instrumentalvaivartena vaivartābhyām vaivartaiḥ
Dativevaivartāya vaivartābhyām vaivartebhyaḥ
Ablativevaivartāt vaivartābhyām vaivartebhyaḥ
Genitivevaivartasya vaivartayoḥ vaivartānām
Locativevaivarte vaivartayoḥ vaivarteṣu

Compound vaivarta -

Adverb -vaivartam -vaivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria