Declension table of vaivāhya

Deva

NeuterSingularDualPlural
Nominativevaivāhyam vaivāhye vaivāhyāni
Vocativevaivāhya vaivāhye vaivāhyāni
Accusativevaivāhyam vaivāhye vaivāhyāni
Instrumentalvaivāhyena vaivāhyābhyām vaivāhyaiḥ
Dativevaivāhyāya vaivāhyābhyām vaivāhyebhyaḥ
Ablativevaivāhyāt vaivāhyābhyām vaivāhyebhyaḥ
Genitivevaivāhyasya vaivāhyayoḥ vaivāhyānām
Locativevaivāhye vaivāhyayoḥ vaivāhyeṣu

Compound vaivāhya -

Adverb -vaivāhyam -vaivāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria