Declension table of vaivāhya

Deva

MasculineSingularDualPlural
Nominativevaivāhyaḥ vaivāhyau vaivāhyāḥ
Vocativevaivāhya vaivāhyau vaivāhyāḥ
Accusativevaivāhyam vaivāhyau vaivāhyān
Instrumentalvaivāhyena vaivāhyābhyām vaivāhyaiḥ vaivāhyebhiḥ
Dativevaivāhyāya vaivāhyābhyām vaivāhyebhyaḥ
Ablativevaivāhyāt vaivāhyābhyām vaivāhyebhyaḥ
Genitivevaivāhyasya vaivāhyayoḥ vaivāhyānām
Locativevaivāhye vaivāhyayoḥ vaivāhyeṣu

Compound vaivāhya -

Adverb -vaivāhyam -vaivāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria