Declension table of vaitasa

Deva

NeuterSingularDualPlural
Nominativevaitasam vaitase vaitasāni
Vocativevaitasa vaitase vaitasāni
Accusativevaitasam vaitase vaitasāni
Instrumentalvaitasena vaitasābhyām vaitasaiḥ
Dativevaitasāya vaitasābhyām vaitasebhyaḥ
Ablativevaitasāt vaitasābhyām vaitasebhyaḥ
Genitivevaitasasya vaitasayoḥ vaitasānām
Locativevaitase vaitasayoḥ vaitaseṣu

Compound vaitasa -

Adverb -vaitasam -vaitasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria