Declension table of vaitanika

Deva

NeuterSingularDualPlural
Nominativevaitanikam vaitanike vaitanikāni
Vocativevaitanika vaitanike vaitanikāni
Accusativevaitanikam vaitanike vaitanikāni
Instrumentalvaitanikena vaitanikābhyām vaitanikaiḥ
Dativevaitanikāya vaitanikābhyām vaitanikebhyaḥ
Ablativevaitanikāt vaitanikābhyām vaitanikebhyaḥ
Genitivevaitanikasya vaitanikayoḥ vaitanikānām
Locativevaitanike vaitanikayoḥ vaitanikeṣu

Compound vaitanika -

Adverb -vaitanikam -vaitanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria