Declension table of vaitānakuśala

Deva

NeuterSingularDualPlural
Nominativevaitānakuśalam vaitānakuśale vaitānakuśalāni
Vocativevaitānakuśala vaitānakuśale vaitānakuśalāni
Accusativevaitānakuśalam vaitānakuśale vaitānakuśalāni
Instrumentalvaitānakuśalena vaitānakuśalābhyām vaitānakuśalaiḥ
Dativevaitānakuśalāya vaitānakuśalābhyām vaitānakuśalebhyaḥ
Ablativevaitānakuśalāt vaitānakuśalābhyām vaitānakuśalebhyaḥ
Genitivevaitānakuśalasya vaitānakuśalayoḥ vaitānakuśalānām
Locativevaitānakuśale vaitānakuśalayoḥ vaitānakuśaleṣu

Compound vaitānakuśala -

Adverb -vaitānakuśalam -vaitānakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria