Declension table of vaitānakuśala

Deva

MasculineSingularDualPlural
Nominativevaitānakuśalaḥ vaitānakuśalau vaitānakuśalāḥ
Vocativevaitānakuśala vaitānakuśalau vaitānakuśalāḥ
Accusativevaitānakuśalam vaitānakuśalau vaitānakuśalān
Instrumentalvaitānakuśalena vaitānakuśalābhyām vaitānakuśalaiḥ vaitānakuśalebhiḥ
Dativevaitānakuśalāya vaitānakuśalābhyām vaitānakuśalebhyaḥ
Ablativevaitānakuśalāt vaitānakuśalābhyām vaitānakuśalebhyaḥ
Genitivevaitānakuśalasya vaitānakuśalayoḥ vaitānakuśalānām
Locativevaitānakuśale vaitānakuśalayoḥ vaitānakuśaleṣu

Compound vaitānakuśala -

Adverb -vaitānakuśalam -vaitānakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria