Declension table of vaitaṇḍika

Deva

NeuterSingularDualPlural
Nominativevaitaṇḍikam vaitaṇḍike vaitaṇḍikāni
Vocativevaitaṇḍika vaitaṇḍike vaitaṇḍikāni
Accusativevaitaṇḍikam vaitaṇḍike vaitaṇḍikāni
Instrumentalvaitaṇḍikena vaitaṇḍikābhyām vaitaṇḍikaiḥ
Dativevaitaṇḍikāya vaitaṇḍikābhyām vaitaṇḍikebhyaḥ
Ablativevaitaṇḍikāt vaitaṇḍikābhyām vaitaṇḍikebhyaḥ
Genitivevaitaṇḍikasya vaitaṇḍikayoḥ vaitaṇḍikānām
Locativevaitaṇḍike vaitaṇḍikayoḥ vaitaṇḍikeṣu

Compound vaitaṇḍika -

Adverb -vaitaṇḍikam -vaitaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria