Declension table of vaitaṇḍika

Deva

MasculineSingularDualPlural
Nominativevaitaṇḍikaḥ vaitaṇḍikau vaitaṇḍikāḥ
Vocativevaitaṇḍika vaitaṇḍikau vaitaṇḍikāḥ
Accusativevaitaṇḍikam vaitaṇḍikau vaitaṇḍikān
Instrumentalvaitaṇḍikena vaitaṇḍikābhyām vaitaṇḍikaiḥ vaitaṇḍikebhiḥ
Dativevaitaṇḍikāya vaitaṇḍikābhyām vaitaṇḍikebhyaḥ
Ablativevaitaṇḍikāt vaitaṇḍikābhyām vaitaṇḍikebhyaḥ
Genitivevaitaṇḍikasya vaitaṇḍikayoḥ vaitaṇḍikānām
Locativevaitaṇḍike vaitaṇḍikayoḥ vaitaṇḍikeṣu

Compound vaitaṇḍika -

Adverb -vaitaṇḍikam -vaitaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria