Declension table of vairūpya

Deva

NeuterSingularDualPlural
Nominativevairūpyam vairūpye vairūpyāṇi
Vocativevairūpya vairūpye vairūpyāṇi
Accusativevairūpyam vairūpye vairūpyāṇi
Instrumentalvairūpyeṇa vairūpyābhyām vairūpyaiḥ
Dativevairūpyāya vairūpyābhyām vairūpyebhyaḥ
Ablativevairūpyāt vairūpyābhyām vairūpyebhyaḥ
Genitivevairūpyasya vairūpyayoḥ vairūpyāṇām
Locativevairūpye vairūpyayoḥ vairūpyeṣu

Compound vairūpya -

Adverb -vairūpyam -vairūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria