Declension table of vairudhyavāda

Deva

MasculineSingularDualPlural
Nominativevairudhyavādaḥ vairudhyavādau vairudhyavādāḥ
Vocativevairudhyavāda vairudhyavādau vairudhyavādāḥ
Accusativevairudhyavādam vairudhyavādau vairudhyavādān
Instrumentalvairudhyavādena vairudhyavādābhyām vairudhyavādaiḥ vairudhyavādebhiḥ
Dativevairudhyavādāya vairudhyavādābhyām vairudhyavādebhyaḥ
Ablativevairudhyavādāt vairudhyavādābhyām vairudhyavādebhyaḥ
Genitivevairudhyavādasya vairudhyavādayoḥ vairudhyavādānām
Locativevairudhyavāde vairudhyavādayoḥ vairudhyavādeṣu

Compound vairudhyavāda -

Adverb -vairudhyavādam -vairudhyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria