Declension table of vairasādhana

Deva

NeuterSingularDualPlural
Nominativevairasādhanam vairasādhane vairasādhanāni
Vocativevairasādhana vairasādhane vairasādhanāni
Accusativevairasādhanam vairasādhane vairasādhanāni
Instrumentalvairasādhanena vairasādhanābhyām vairasādhanaiḥ
Dativevairasādhanāya vairasādhanābhyām vairasādhanebhyaḥ
Ablativevairasādhanāt vairasādhanābhyām vairasādhanebhyaḥ
Genitivevairasādhanasya vairasādhanayoḥ vairasādhanānām
Locativevairasādhane vairasādhanayoḥ vairasādhaneṣu

Compound vairasādhana -

Adverb -vairasādhanam -vairasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria