Declension table of vairāgyaśataka

Deva

NeuterSingularDualPlural
Nominativevairāgyaśatakam vairāgyaśatake vairāgyaśatakāni
Vocativevairāgyaśataka vairāgyaśatake vairāgyaśatakāni
Accusativevairāgyaśatakam vairāgyaśatake vairāgyaśatakāni
Instrumentalvairāgyaśatakena vairāgyaśatakābhyām vairāgyaśatakaiḥ
Dativevairāgyaśatakāya vairāgyaśatakābhyām vairāgyaśatakebhyaḥ
Ablativevairāgyaśatakāt vairāgyaśatakābhyām vairāgyaśatakebhyaḥ
Genitivevairāgyaśatakasya vairāgyaśatakayoḥ vairāgyaśatakānām
Locativevairāgyaśatake vairāgyaśatakayoḥ vairāgyaśatakeṣu

Compound vairāgyaśataka -

Adverb -vairāgyaśatakam -vairāgyaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria