Declension table of vairāgin

Deva

NeuterSingularDualPlural
Nominativevairāgi vairāgiṇī vairāgīṇi
Vocativevairāgin vairāgi vairāgiṇī vairāgīṇi
Accusativevairāgi vairāgiṇī vairāgīṇi
Instrumentalvairāgiṇā vairāgibhyām vairāgibhiḥ
Dativevairāgiṇe vairāgibhyām vairāgibhyaḥ
Ablativevairāgiṇaḥ vairāgibhyām vairāgibhyaḥ
Genitivevairāgiṇaḥ vairāgiṇoḥ vairāgiṇām
Locativevairāgiṇi vairāgiṇoḥ vairāgiṣu

Compound vairāgi -

Adverb -vairāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria