Declension table of vairāgin

Deva

MasculineSingularDualPlural
Nominativevairāgī vairāgiṇau vairāgiṇaḥ
Vocativevairāgin vairāgiṇau vairāgiṇaḥ
Accusativevairāgiṇam vairāgiṇau vairāgiṇaḥ
Instrumentalvairāgiṇā vairāgibhyām vairāgibhiḥ
Dativevairāgiṇe vairāgibhyām vairāgibhyaḥ
Ablativevairāgiṇaḥ vairāgibhyām vairāgibhyaḥ
Genitivevairāgiṇaḥ vairāgiṇoḥ vairāgiṇām
Locativevairāgiṇi vairāgiṇoḥ vairāgiṣu

Compound vairāgi -

Adverb -vairāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria