Declension table of vairāga

Deva

NeuterSingularDualPlural
Nominativevairāgam vairāge vairāgāṇi
Vocativevairāga vairāge vairāgāṇi
Accusativevairāgam vairāge vairāgāṇi
Instrumentalvairāgeṇa vairāgābhyām vairāgaiḥ
Dativevairāgāya vairāgābhyām vairāgebhyaḥ
Ablativevairāgāt vairāgābhyām vairāgebhyaḥ
Genitivevairāgasya vairāgayoḥ vairāgāṇām
Locativevairāge vairāgayoḥ vairāgeṣu

Compound vairāga -

Adverb -vairāgam -vairāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria