Declension table of vaimalya

Deva

NeuterSingularDualPlural
Nominativevaimalyam vaimalye vaimalyāni
Vocativevaimalya vaimalye vaimalyāni
Accusativevaimalyam vaimalye vaimalyāni
Instrumentalvaimalyena vaimalyābhyām vaimalyaiḥ
Dativevaimalyāya vaimalyābhyām vaimalyebhyaḥ
Ablativevaimalyāt vaimalyābhyām vaimalyebhyaḥ
Genitivevaimalyasya vaimalyayoḥ vaimalyānām
Locativevaimalye vaimalyayoḥ vaimalyeṣu

Compound vaimalya -

Adverb -vaimalyam -vaimalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria