Declension table of vaimānika

Deva

NeuterSingularDualPlural
Nominativevaimānikam vaimānike vaimānikāni
Vocativevaimānika vaimānike vaimānikāni
Accusativevaimānikam vaimānike vaimānikāni
Instrumentalvaimānikena vaimānikābhyām vaimānikaiḥ
Dativevaimānikāya vaimānikābhyām vaimānikebhyaḥ
Ablativevaimānikāt vaimānikābhyām vaimānikebhyaḥ
Genitivevaimānikasya vaimānikayoḥ vaimānikānām
Locativevaimānike vaimānikayoḥ vaimānikeṣu

Compound vaimānika -

Adverb -vaimānikam -vaimānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria