Declension table of vaila

Deva

MasculineSingularDualPlural
Nominativevailaḥ vailau vailāḥ
Vocativevaila vailau vailāḥ
Accusativevailam vailau vailān
Instrumentalvailena vailābhyām vailaiḥ vailebhiḥ
Dativevailāya vailābhyām vailebhyaḥ
Ablativevailāt vailābhyām vailebhyaḥ
Genitivevailasya vailayoḥ vailānām
Locativevaile vailayoḥ vaileṣu

Compound vaila -

Adverb -vailam -vailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria