Declension table of ?vaikuṇṭhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhaviṣṇuḥ vaikuṇṭhaviṣṇū vaikuṇṭhaviṣṇavaḥ
Vocativevaikuṇṭhaviṣṇo vaikuṇṭhaviṣṇū vaikuṇṭhaviṣṇavaḥ
Accusativevaikuṇṭhaviṣṇum vaikuṇṭhaviṣṇū vaikuṇṭhaviṣṇūn
Instrumentalvaikuṇṭhaviṣṇunā vaikuṇṭhaviṣṇubhyām vaikuṇṭhaviṣṇubhiḥ
Dativevaikuṇṭhaviṣṇave vaikuṇṭhaviṣṇubhyām vaikuṇṭhaviṣṇubhyaḥ
Ablativevaikuṇṭhaviṣṇoḥ vaikuṇṭhaviṣṇubhyām vaikuṇṭhaviṣṇubhyaḥ
Genitivevaikuṇṭhaviṣṇoḥ vaikuṇṭhaviṣṇvoḥ vaikuṇṭhaviṣṇūnām
Locativevaikuṇṭhaviṣṇau vaikuṇṭhaviṣṇvoḥ vaikuṇṭhaviṣṇuṣu

Compound vaikuṇṭhaviṣṇu -

Adverb -vaikuṇṭhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria