सुबन्तावली ?वैकुण्ठविष्णु

Roma

पुमान्एकद्विबहु
प्रथमावैकुण्ठविष्णुः वैकुण्ठविष्णू वैकुण्ठविष्णवः
सम्बोधनम्वैकुण्ठविष्णो वैकुण्ठविष्णू वैकुण्ठविष्णवः
द्वितीयावैकुण्ठविष्णुम् वैकुण्ठविष्णू वैकुण्ठविष्णून्
तृतीयावैकुण्ठविष्णुना वैकुण्ठविष्णुभ्याम् वैकुण्ठविष्णुभिः
चतुर्थीवैकुण्ठविष्णवे वैकुण्ठविष्णुभ्याम् वैकुण्ठविष्णुभ्यः
पञ्चमीवैकुण्ठविष्णोः वैकुण्ठविष्णुभ्याम् वैकुण्ठविष्णुभ्यः
षष्ठीवैकुण्ठविष्णोः वैकुण्ठविष्ण्वोः वैकुण्ठविष्णूनाम्
सप्तमीवैकुण्ठविष्णौ वैकुण्ठविष्ण्वोः वैकुण्ठविष्णुषु

समास वैकुण्ठविष्णु

अव्यय ॰वैकुण्ठविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria