Declension table of vaikuṇṭhasvarga

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhasvargaḥ vaikuṇṭhasvargau vaikuṇṭhasvargāḥ
Vocativevaikuṇṭhasvarga vaikuṇṭhasvargau vaikuṇṭhasvargāḥ
Accusativevaikuṇṭhasvargam vaikuṇṭhasvargau vaikuṇṭhasvargān
Instrumentalvaikuṇṭhasvargeṇa vaikuṇṭhasvargābhyām vaikuṇṭhasvargaiḥ vaikuṇṭhasvargebhiḥ
Dativevaikuṇṭhasvargāya vaikuṇṭhasvargābhyām vaikuṇṭhasvargebhyaḥ
Ablativevaikuṇṭhasvargāt vaikuṇṭhasvargābhyām vaikuṇṭhasvargebhyaḥ
Genitivevaikuṇṭhasvargasya vaikuṇṭhasvargayoḥ vaikuṇṭhasvargāṇām
Locativevaikuṇṭhasvarge vaikuṇṭhasvargayoḥ vaikuṇṭhasvargeṣu

Compound vaikuṇṭhasvarga -

Adverb -vaikuṇṭhasvargam -vaikuṇṭhasvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria