सुबन्तावली वैकुण्ठैकादशी

Roma

स्त्रीएकद्विबहु
प्रथमावैकुण्ठैकादशी वैकुण्ठैकादश्यौ वैकुण्ठैकादश्यः
सम्बोधनम्वैकुण्ठैकादशि वैकुण्ठैकादश्यौ वैकुण्ठैकादश्यः
द्वितीयावैकुण्ठैकादशीम् वैकुण्ठैकादश्यौ वैकुण्ठैकादशीः
तृतीयावैकुण्ठैकादश्या वैकुण्ठैकादशीभ्याम् वैकुण्ठैकादशीभिः
चतुर्थीवैकुण्ठैकादश्यै वैकुण्ठैकादशीभ्याम् वैकुण्ठैकादशीभ्यः
पञ्चमीवैकुण्ठैकादश्याः वैकुण्ठैकादशीभ्याम् वैकुण्ठैकादशीभ्यः
षष्ठीवैकुण्ठैकादश्याः वैकुण्ठैकादश्योः वैकुण्ठैकादशीनाम्
सप्तमीवैकुण्ठैकादश्याम् वैकुण्ठैकादश्योः वैकुण्ठैकादशीषु

समास वैकुण्ठैकादशि वैकुण्ठैकादशी

अव्यय ॰वैकुण्ठैकादशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria