Declension table of vaikuṇṭhagadya

Deva

NeuterSingularDualPlural
Nominativevaikuṇṭhagadyam vaikuṇṭhagadye vaikuṇṭhagadyāni
Vocativevaikuṇṭhagadya vaikuṇṭhagadye vaikuṇṭhagadyāni
Accusativevaikuṇṭhagadyam vaikuṇṭhagadye vaikuṇṭhagadyāni
Instrumentalvaikuṇṭhagadyena vaikuṇṭhagadyābhyām vaikuṇṭhagadyaiḥ
Dativevaikuṇṭhagadyāya vaikuṇṭhagadyābhyām vaikuṇṭhagadyebhyaḥ
Ablativevaikuṇṭhagadyāt vaikuṇṭhagadyābhyām vaikuṇṭhagadyebhyaḥ
Genitivevaikuṇṭhagadyasya vaikuṇṭhagadyayoḥ vaikuṇṭhagadyānām
Locativevaikuṇṭhagadye vaikuṇṭhagadyayoḥ vaikuṇṭhagadyeṣu

Compound vaikuṇṭhagadya -

Adverb -vaikuṇṭhagadyam -vaikuṇṭhagadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria