Declension table of vaikuṇṭhacaturmūrti

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhacaturmūrtiḥ vaikuṇṭhacaturmūrtī vaikuṇṭhacaturmūrtayaḥ
Vocativevaikuṇṭhacaturmūrte vaikuṇṭhacaturmūrtī vaikuṇṭhacaturmūrtayaḥ
Accusativevaikuṇṭhacaturmūrtim vaikuṇṭhacaturmūrtī vaikuṇṭhacaturmūrtīn
Instrumentalvaikuṇṭhacaturmūrtinā vaikuṇṭhacaturmūrtibhyām vaikuṇṭhacaturmūrtibhiḥ
Dativevaikuṇṭhacaturmūrtaye vaikuṇṭhacaturmūrtibhyām vaikuṇṭhacaturmūrtibhyaḥ
Ablativevaikuṇṭhacaturmūrteḥ vaikuṇṭhacaturmūrtibhyām vaikuṇṭhacaturmūrtibhyaḥ
Genitivevaikuṇṭhacaturmūrteḥ vaikuṇṭhacaturmūrtyoḥ vaikuṇṭhacaturmūrtīnām
Locativevaikuṇṭhacaturmūrtau vaikuṇṭhacaturmūrtyoḥ vaikuṇṭhacaturmūrtiṣu

Compound vaikuṇṭhacaturmūrti -

Adverb -vaikuṇṭhacaturmūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria