Declension table of vaikuṇṭha

Deva

MasculineSingularDualPlural
Nominativevaikuṇṭhaḥ vaikuṇṭhau vaikuṇṭhāḥ
Vocativevaikuṇṭha vaikuṇṭhau vaikuṇṭhāḥ
Accusativevaikuṇṭham vaikuṇṭhau vaikuṇṭhān
Instrumentalvaikuṇṭhena vaikuṇṭhābhyām vaikuṇṭhaiḥ vaikuṇṭhebhiḥ
Dativevaikuṇṭhāya vaikuṇṭhābhyām vaikuṇṭhebhyaḥ
Ablativevaikuṇṭhāt vaikuṇṭhābhyām vaikuṇṭhebhyaḥ
Genitivevaikuṇṭhasya vaikuṇṭhayoḥ vaikuṇṭhānām
Locativevaikuṇṭhe vaikuṇṭhayoḥ vaikuṇṭheṣu

Compound vaikuṇṭha -

Adverb -vaikuṇṭham -vaikuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria