Declension table of vaiklavya

Deva

NeuterSingularDualPlural
Nominativevaiklavyam vaiklavye vaiklavyāni
Vocativevaiklavya vaiklavye vaiklavyāni
Accusativevaiklavyam vaiklavye vaiklavyāni
Instrumentalvaiklavyena vaiklavyābhyām vaiklavyaiḥ
Dativevaiklavyāya vaiklavyābhyām vaiklavyebhyaḥ
Ablativevaiklavyāt vaiklavyābhyām vaiklavyebhyaḥ
Genitivevaiklavyasya vaiklavyayoḥ vaiklavyānām
Locativevaiklavye vaiklavyayoḥ vaiklavyeṣu

Compound vaiklavya -

Adverb -vaiklavyam -vaiklavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria