Declension table of vaiklava

Deva

NeuterSingularDualPlural
Nominativevaiklavam vaiklave vaiklavāni
Vocativevaiklava vaiklave vaiklavāni
Accusativevaiklavam vaiklave vaiklavāni
Instrumentalvaiklavena vaiklavābhyām vaiklavaiḥ
Dativevaiklavāya vaiklavābhyām vaiklavebhyaḥ
Ablativevaiklavāt vaiklavābhyām vaiklavebhyaḥ
Genitivevaiklavasya vaiklavayoḥ vaiklavānām
Locativevaiklave vaiklavayoḥ vaiklaveṣu

Compound vaiklava -

Adverb -vaiklavam -vaiklavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria