Declension table of vaikalpikatā

Deva

FeminineSingularDualPlural
Nominativevaikalpikatā vaikalpikate vaikalpikatāḥ
Vocativevaikalpikate vaikalpikate vaikalpikatāḥ
Accusativevaikalpikatām vaikalpikate vaikalpikatāḥ
Instrumentalvaikalpikatayā vaikalpikatābhyām vaikalpikatābhiḥ
Dativevaikalpikatāyai vaikalpikatābhyām vaikalpikatābhyaḥ
Ablativevaikalpikatāyāḥ vaikalpikatābhyām vaikalpikatābhyaḥ
Genitivevaikalpikatāyāḥ vaikalpikatayoḥ vaikalpikatānām
Locativevaikalpikatāyām vaikalpikatayoḥ vaikalpikatāsu

Adverb -vaikalpikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria