Declension table of vaikṛtadhvani

Deva

MasculineSingularDualPlural
Nominativevaikṛtadhvaniḥ vaikṛtadhvanī vaikṛtadhvanayaḥ
Vocativevaikṛtadhvane vaikṛtadhvanī vaikṛtadhvanayaḥ
Accusativevaikṛtadhvanim vaikṛtadhvanī vaikṛtadhvanīn
Instrumentalvaikṛtadhvaninā vaikṛtadhvanibhyām vaikṛtadhvanibhiḥ
Dativevaikṛtadhvanaye vaikṛtadhvanibhyām vaikṛtadhvanibhyaḥ
Ablativevaikṛtadhvaneḥ vaikṛtadhvanibhyām vaikṛtadhvanibhyaḥ
Genitivevaikṛtadhvaneḥ vaikṛtadhvanyoḥ vaikṛtadhvanīnām
Locativevaikṛtadhvanau vaikṛtadhvanyoḥ vaikṛtadhvaniṣu

Compound vaikṛtadhvani -

Adverb -vaikṛtadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria