Declension table of vaikṛta

Deva

MasculineSingularDualPlural
Nominativevaikṛtaḥ vaikṛtau vaikṛtāḥ
Vocativevaikṛta vaikṛtau vaikṛtāḥ
Accusativevaikṛtam vaikṛtau vaikṛtān
Instrumentalvaikṛtena vaikṛtābhyām vaikṛtaiḥ vaikṛtebhiḥ
Dativevaikṛtāya vaikṛtābhyām vaikṛtebhyaḥ
Ablativevaikṛtāt vaikṛtābhyām vaikṛtebhyaḥ
Genitivevaikṛtasya vaikṛtayoḥ vaikṛtānām
Locativevaikṛte vaikṛtayoḥ vaikṛteṣu

Compound vaikṛta -

Adverb -vaikṛtam -vaikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria