Declension table of vaijayika

Deva

NeuterSingularDualPlural
Nominativevaijayikam vaijayike vaijayikāni
Vocativevaijayika vaijayike vaijayikāni
Accusativevaijayikam vaijayike vaijayikāni
Instrumentalvaijayikena vaijayikābhyām vaijayikaiḥ
Dativevaijayikāya vaijayikābhyām vaijayikebhyaḥ
Ablativevaijayikāt vaijayikābhyām vaijayikebhyaḥ
Genitivevaijayikasya vaijayikayoḥ vaijayikānām
Locativevaijayike vaijayikayoḥ vaijayikeṣu

Compound vaijayika -

Adverb -vaijayikam -vaijayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria