Declension table of vaijayika

Deva

MasculineSingularDualPlural
Nominativevaijayikaḥ vaijayikau vaijayikāḥ
Vocativevaijayika vaijayikau vaijayikāḥ
Accusativevaijayikam vaijayikau vaijayikān
Instrumentalvaijayikena vaijayikābhyām vaijayikaiḥ vaijayikebhiḥ
Dativevaijayikāya vaijayikābhyām vaijayikebhyaḥ
Ablativevaijayikāt vaijayikābhyām vaijayikebhyaḥ
Genitivevaijayikasya vaijayikayoḥ vaijayikānām
Locativevaijayike vaijayikayoḥ vaijayikeṣu

Compound vaijayika -

Adverb -vaijayikam -vaijayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria