Declension table of vaijayantīmālā

Deva

FeminineSingularDualPlural
Nominativevaijayantīmālā vaijayantīmāle vaijayantīmālāḥ
Vocativevaijayantīmāle vaijayantīmāle vaijayantīmālāḥ
Accusativevaijayantīmālām vaijayantīmāle vaijayantīmālāḥ
Instrumentalvaijayantīmālayā vaijayantīmālābhyām vaijayantīmālābhiḥ
Dativevaijayantīmālāyai vaijayantīmālābhyām vaijayantīmālābhyaḥ
Ablativevaijayantīmālāyāḥ vaijayantīmālābhyām vaijayantīmālābhyaḥ
Genitivevaijayantīmālāyāḥ vaijayantīmālayoḥ vaijayantīmālānām
Locativevaijayantīmālāyām vaijayantīmālayoḥ vaijayantīmālāsu

Adverb -vaijayantīmālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria