Declension table of vaidyutaka

Deva

MasculineSingularDualPlural
Nominativevaidyutakaḥ vaidyutakau vaidyutakāḥ
Vocativevaidyutaka vaidyutakau vaidyutakāḥ
Accusativevaidyutakam vaidyutakau vaidyutakān
Instrumentalvaidyutakena vaidyutakābhyām vaidyutakaiḥ vaidyutakebhiḥ
Dativevaidyutakāya vaidyutakābhyām vaidyutakebhyaḥ
Ablativevaidyutakāt vaidyutakābhyām vaidyutakebhyaḥ
Genitivevaidyutakasya vaidyutakayoḥ vaidyutakānām
Locativevaidyutake vaidyutakayoḥ vaidyutakeṣu

Compound vaidyutaka -

Adverb -vaidyutakam -vaidyutakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria