Declension table of vaidyanātha

Deva

MasculineSingularDualPlural
Nominativevaidyanāthaḥ vaidyanāthau vaidyanāthāḥ
Vocativevaidyanātha vaidyanāthau vaidyanāthāḥ
Accusativevaidyanātham vaidyanāthau vaidyanāthān
Instrumentalvaidyanāthena vaidyanāthābhyām vaidyanāthaiḥ vaidyanāthebhiḥ
Dativevaidyanāthāya vaidyanāthābhyām vaidyanāthebhyaḥ
Ablativevaidyanāthāt vaidyanāthābhyām vaidyanāthebhyaḥ
Genitivevaidyanāthasya vaidyanāthayoḥ vaidyanāthānām
Locativevaidyanāthe vaidyanāthayoḥ vaidyanātheṣu

Compound vaidyanātha -

Adverb -vaidyanātham -vaidyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria