Declension table of vaidya

Deva

MasculineSingularDualPlural
Nominativevaidyaḥ vaidyau vaidyāḥ
Vocativevaidya vaidyau vaidyāḥ
Accusativevaidyam vaidyau vaidyān
Instrumentalvaidyena vaidyābhyām vaidyaiḥ vaidyebhiḥ
Dativevaidyāya vaidyābhyām vaidyebhyaḥ
Ablativevaidyāt vaidyābhyām vaidyebhyaḥ
Genitivevaidyasya vaidyayoḥ vaidyānām
Locativevaidye vaidyayoḥ vaidyeṣu

Compound vaidya -

Adverb -vaidyam -vaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria